B 379-7 Saṃskārabhāskara

Manuscript culture infobox

Filmed in: B 379/7
Title: Saṃskārabhāskara
Dimensions: 26.1 x 10.1 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/444
Remarks:


Reel No. B 379/7

Inventory No. 60067

Title Saṃskārabhāskara

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.1 x 10.1 cm

Binding Hole(s)

Folios 8

Lines per Page 8

Foliation figures on the verso, in the upper left-hand margin under the abbreviation śrī. śāṃ and in

the lower right-hand margin under the word rāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/2066

Manuscript Features

Excerpts

«Beginning»


atha vadhūvara mātṛrajaḥ prāptau nāndīśrāddhottaraṃ muhūrttāntarālābhe saṃkaṭe

prāptakarmādhikārārthaṃ śrīśāṃtikaraṇe prayogaḥ


ācamya deśakālau saṃkīrtya asya saṃskāryasya vivāhādimaṅgalamadhye asmat patnyā raja utpanna

doṣanirāsārthaṃ sakalāriṣṭaśāṃtyarthaṃ saṃskāryasya v\bahvāyuṣya prāptyarthaṃ śrīśāṃtiṃ

kariṣye |


tadaṃgatvena gaṇeśapūjanaṃ svastivācanaṃ kṛtvā ācāryaṃ vṛtvā sthaṃḍile

paṃcabhūsaṃskārapūrvakaṃ varadanāmānam agniṃ pratiṣṭhāpya saṃpūjya |

tatpurataḥ bhadrapīṭhe taṇḍulāṣṭadalaṃ viracya(!) tadupari kalaśaṃ samsthāpyopari

pūrṇapātraṃ nidhāya vastrayugmena saṃveṣṭya tad upari agnyuttāraṇaprāṇapratiṣṭhāpūrvakaṃ

svarṇamayīṃ śrīmūrttiṃ pratiṣṭhāpya śrīsūktena ṣoḍaśopacāraiḥ saṃpūjya prārthayet | (fol. 1v1–6)


«End»

atha bhāryā vidyamānatve sati dvitīya vivāhe ‘dhivedanīyakāraṇam āha || yājñavalkyaḥ |


surāpī vyādhitā dhūrttā baṃdhyārthaghny apriyaṃvadā |

strīprasūś cādhivettavyā iti |

adhivettavyā iti sāpatnyabhāvakartuṃ yogyā ityarthaḥ ||

vivāhāntare viśeṣaḥ |

ekām mutkramya kāmārthaṃ anyāṃ labdhuṃ ya icchati |

samarthas toṣayitvārthaiḥ pūrvoḍhām aparāṃ vahed iti || iti saṃskārabhāskare || (fol. 8v5–8)

«Colophon»x


Microfilm Details

Reel No. B 379/7

Date of Filming 12-12-1972

Exposures 10

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 05-06-2013

Bibliography