B 379-7 Saṃskārabhāskara
Manuscript culture infobox
Filmed in: B 379/7
Title: Saṃskārabhāskara
Dimensions: 26.1 x 10.1 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/444
Remarks:
Reel No. B 379/7
Inventory No. 60067
Title Saṃskārabhāskara
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.1 x 10.1 cm
Binding Hole(s)
Folios 8
Lines per Page 8
Foliation figures on the verso, in the upper left-hand margin under the abbreviation śrī. śāṃ and in
the lower right-hand margin under the word rāma
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/2066
Manuscript Features
Excerpts
«Beginning»
atha vadhūvara mātṛrajaḥ prāptau nāndīśrāddhottaraṃ muhūrttāntarālābhe saṃkaṭe
prāptakarmādhikārārthaṃ śrīśāṃtikaraṇe prayogaḥ
ācamya deśakālau saṃkīrtya asya saṃskāryasya vivāhādimaṅgalamadhye asmat patnyā raja utpanna
doṣanirāsārthaṃ sakalāriṣṭaśāṃtyarthaṃ saṃskāryasya v\bahvāyuṣya prāptyarthaṃ śrīśāṃtiṃ
kariṣye |
tadaṃgatvena gaṇeśapūjanaṃ svastivācanaṃ kṛtvā ācāryaṃ vṛtvā sthaṃḍile
paṃcabhūsaṃskārapūrvakaṃ varadanāmānam agniṃ pratiṣṭhāpya saṃpūjya |
tatpurataḥ bhadrapīṭhe taṇḍulāṣṭadalaṃ viracya(!) tadupari kalaśaṃ samsthāpyopari
pūrṇapātraṃ nidhāya vastrayugmena saṃveṣṭya tad upari agnyuttāraṇaprāṇapratiṣṭhāpūrvakaṃ
svarṇamayīṃ śrīmūrttiṃ pratiṣṭhāpya śrīsūktena ṣoḍaśopacāraiḥ saṃpūjya prārthayet | (fol. 1v1–6)
«End»
atha bhāryā vidyamānatve sati dvitīya vivāhe ‘dhivedanīyakāraṇam āha || yājñavalkyaḥ |
surāpī vyādhitā dhūrttā baṃdhyārthaghny apriyaṃvadā |
strīprasūś cādhivettavyā iti |
adhivettavyā iti sāpatnyabhāvakartuṃ yogyā ityarthaḥ ||
vivāhāntare viśeṣaḥ |
ekām mutkramya kāmārthaṃ anyāṃ labdhuṃ ya icchati |
samarthas toṣayitvārthaiḥ pūrvoḍhām aparāṃ vahed iti || iti saṃskārabhāskare || (fol. 8v5–8)
«Colophon»x
Microfilm Details
Reel No. B 379/7
Date of Filming 12-12-1972
Exposures 10
Used Copy Kathmandu
Type of Film digital copy
Remarks
Catalogued by MS/RA
Date 05-06-2013
Bibliography